Śrīkoṣa
Chapter 3

Verse 3.41

सुसूक्ष्मे बहुभिर्व्यक्तैर्लेखैश्चैव निरन्तरे ।
प्राक्प्रमाणेन सम्पूर्य क्ष्मातलं बाह्यतः क्रमात् ॥ ४२ ॥