Śrīkoṣa
Chapter 10

Verse 10.53

अंशपङ्क्तिद्विषट्कोणदिक्षु द्वारचतुष्टयम् ।
कुर्याच्छोभाष्टकं चैव तूपशोभाष्टकं तहा ॥ ५४ ॥