Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.54
Previous
Next
Original
चतुष्टयं च कोणानां रेखाणां त्रितयं बहिः ।
शतमष्टाधिकं चैव द्वारं द्वारात्तु लोपयेत् ॥ ५५ ॥
Previous Verse
Next Verse