Śrīkoṣa
Chapter 10

Verse 10.54

चतुष्टयं च कोणानां रेखाणां त्रितयं बहिः ।
शतमष्टाधिकं चैव द्वारं द्वारात्तु लोपयेत् ॥ ५५ ॥