Śrīkoṣa
Chapter 10

Verse 10.56

एकैकं मार्जयेत् कोणं क्रमशोनं च तत्त्रयम् ।
प्रागेव कल्पनं कृत्वा ततस्साधनमाचरेत् ॥ ५७ ॥