Śrīkoṣa
Chapter 10

Verse 10.58

जायते द्वारकर्णं तु चतुरश्रायतं समम् ।
कर्णबाह्ये ततो ब्रह्मन्नुपकर्णप्रसिद्धये ॥ ५९ ॥