Śrīkoṣa
Chapter 10

Verse 10.64

पञ्चाधिकाश्च (क्, ख्: पञ्चाशत्वाश्च) जायन्ते सङ्ख्यामानं तु पौष्कर ।
ततोपकर्णनिकटान्नवभागसमन्वितम् ॥ ६५ ॥