Śrīkoṣa
Chapter 10

Verse 10.70

प्रतिवारणरेखाणां त्रितयं पञ्चकं तु वा ।
अथवा पट्टिकानां तु सम्पाद्य वै परानना ॥ ७१ ॥