Śrīkoṣa
Chapter 1

Verse 1.14

समयी स भवेद्भक्तः पुत्रकश्चापरेण तु ।
दृष्टेन पूजितेनापि ह्यनुध्यातेन वै हृदि ॥ १४ ॥