Śrīkoṣa
Chapter 10

Verse 10.75

संशोध्य मण्डलानां तु प्राङ्मध्ये बिम्बसन्ततिम् ।
द्विकप्रमाणे रेखासु समासु सुसितानि च ॥ ७६ ॥