Śrīkoṣa
Chapter 10

Verse 10.76

कृत्वा चैव परिच्छिन्ने बिम्बबाह्यात् क्रमेण तु ।
रञ्जयेद्विविधानेन (द्विधिना इति स्यात्) क्षेत्रं वै ह्यनलान्वितम् ॥ ७७ ॥