Śrīkoṣa
Chapter 10

Verse 10.78

शतधारनिभेनाथ (ग्, घ्: शतधामनिभेना) तद्गात्रं कवचं च यत् ।
तुषारारुणभेदेन नृपोपलनिभेन वा ॥ ७९ ॥