Śrīkoṣa
Chapter 10

Verse 10.80

यागक्रमेणानेनैव त्वाप्योदक्पूर्वदक्षिणम् (क्, ख्: त्वा * * * * व्यो * * * पूर्व) ।
दिक्चतुष्कं तु वैरस्वं ? (ग्, घ्: वैरस्थ ?) द्वाराणि सुसितेन च ॥ ८१ ॥