Śrīkoṣa
Chapter 10

Verse 10.83

रक्तोज्ज्वलेन कोणानि केवलेनाथवा (क्, ख्: केवलानि * * * *) द्विज ।
सह वै पाण्डरक्तेन रञ्जनीयानि तेन वा ॥ ८४ ॥