Śrīkoṣa
Chapter 10

Verse 10.85

पाण्डरोज्ज्वलरागेण पूरणीयं तदन्तरात् ।
रक्तोज्ज्वलेन रजसा रक्तेन च विभूषयेत् ॥ ८६ ॥