Śrīkoṣa
Chapter 10

Verse 10.86

रक्तोज्ज्वलेन वा मध्याद्रागेण परिपूरयेत् ।
आद्यन्तात् पाण्डुरक्तेन रजसा कमलेन च ॥ ८७ ॥