Śrīkoṣa
Chapter 10

Verse 10.87

कर्णात् कर्णा * * * * पासूत्रा ? दत्वा कोणाद्विमाजयेत् ।
रक्तोज्ज्वलेन भागैकं पाण्डुरक्तेन चापरम् ॥ ८८ ॥