Śrīkoṣa
Chapter 11

Verse 11.1

वृत्तादीनां च बिम्बानामज्ञातं लक्षणं मया ।
आशम्स त्वं जगन्नाथ यदि सानुग्रहोऽसि मे ॥