Śrīkoṣa
Chapter 11

Verse 11.2

लुप्ते विविक्तयागानामाधारं लक्षणान्वितम् ।
मण्डलानामतो मध्ये बिम्बसङ्घं प्रकल्पते ॥ १ ॥