Śrīkoṣa
Chapter 3

Verse 3.46

दीर्घं (ख्: दिव्यम्) प्रसार्य वै सूत्रं सुधालिप्तं तु चोपरि ।
दक्षिणोत्तरसद्मा ? तु तस्मात् पूर्वापरं तु वा ॥ ४७ ॥