Śrīkoṣa
Chapter 11

Verse 11.3

अधमं क्षेत्रमध्ये तु मण्डलं यत् पुरोदितम् ।
तन्मध्येऽन्यं परित्यज्य षोडशार्धं च भ्रामयेत् ॥ २ ॥