Śrīkoṣa
Chapter 11

Verse 11.13

मध्येऽत्र कमलं कुर्यात् सुसितं लक्षणान्वितम् ।
कृत्वैवं वासुदेवाख्यं शक्तित्वं सम्प्रपूज्य च ॥ १२ ॥