Śrīkoṣa
Chapter 12

Verse 12.3

अथ पश्चिमदिक्कुर्याद्बिम्बं त्रिस्कन्धसञ्ज्ञकम् ।
मण्डले वायुकोणं तु मध्यबिम्बं तु तत्पदे ॥ ३ ॥