Śrīkoṣa
Chapter 12

Verse 12.6

एतेषामधुना ब्रह्मन् शृणु संसाधनं क्रमात् ।
प्रथमं पञ्चपद्मस्य बिम्बस्य कथयामि ते ॥ ६ ॥