Śrīkoṣa
Chapter 12

Verse 12.10

एवं सम्यग्यथा कुर्यात् पङ्कजं पद्मपङ्कजम् ।
यथा तत् कथयिष्यामि समासादब्जसम्भव ॥ १० ॥