Śrīkoṣa
Chapter 12

Verse 12.22

अनन्तरूपो भगवान् (क्, ख्, घ्: भगवान् * * * ली) वनमाली तु यस्स्मृतः ।
अभीप्सितैरतः (ग्, घ्: -रधः कुर्यात्) कुर्यादरकैर्बीजचक्रकम् ॥ २२ ॥