Śrīkoṣa
Chapter 12

Verse 12.23

उत्तमं द्वादशारं तु तच्च (क्, ख्: तच्छते दीपिता) ते विदिता पुरा ।
कालक्रमाभिधास्सर्वा (क्, ख्: जलक्रमा) सृक्षादौ ? च क्रमं यजेत् ॥ २३ ॥