Śrīkoṣa
Chapter 12

Verse 12.27

उपोष्टको ? निमेषश्च ततस्त्रुटिलवौ द्विज ।
लक्षणं च तथा काष्ठात् पक्षादोपरिसंस्थिता ? (क्, ख्: पक्षादेरापरि) ॥ २७ ॥