Śrīkoṣa
Chapter 13

Verse 13.7

सम्प्रसार्य तथा सूत्रं पातयित्वा द्विजापरम् ।
क्रमेणानेन वै दद्याद् रध्यर्थं (ग्, घ्: रम्यार्थम्) सूत्रपञ्चकम् ॥ ७ ॥