Śrīkoṣa
Chapter 13

Verse 13.9

रक्तारुणेन रागेण हितैर्मध्यान्तमेव (ग्, घ्: शतैर्मध्योन्तमेव च) च ।
बिम्बं भाति यथा सम्यक् तेजोगोलकरूपवत् ॥ ९ ॥