Śrīkoṣa
Chapter 13

Verse 13.10

पाण्डुरारुणरागेण सूक्ष्मरेखाचयेन च ।
चक्रेण यत्ततं ? (ग्, घ्: यत्नतम्) कुर्याद्गोपुच्छादिव गोणकम् ॥ १० ॥