Śrīkoṣa
Chapter 13

Verse 13.11

रश्मीनामन्तरं सर्वं रश्मिबाह्यात् तथैव च ।
छायेन्द्ररजसा ब्रह्मन् विघनाम्बररूपिणीम् ॥ ११ ॥