Śrīkoṣa
Chapter 14

Verse 14.1

सुधारसमयारं (ग्, घ्: सुधारसामियाकामा) तु ? तुषारनिचयाकृतिम् ।
हारपञ्जलसारस्य ? बहिस्थश्चारु राजते ॥ १ ॥