Śrīkoṣa
Chapter 14

Verse 14.3

क्षेत्रं सूत्रद्वयेनैव युक्तानि नवसङ्ख्यया ।
एवं पूर्वापरं सूत्रं क्षेत्रमध्ये तु पातयेत् ॥ ३ ॥