Śrīkoṣa
Chapter 14

Verse 14.5

संविभज्य चतुर्धा तत् ब्रह्मस्थानावधेस्समम् ।
सुपत्यैरङ्कयेच्चिह्नैस्त्रिभिः (ग्, घ्: सुवक्यैरङ्क) कमलसम्भव ॥ ५ ॥