Śrīkoṣa
Chapter 3

Verse 3.52

मानेनाभिमतेनाथ चतुरश्रं तु साधयेत् ।
वेश्ममण्डलपद्मादि साधके (ख्: साध्यते) जनकं तु यत् ॥ ५४ ॥