Śrīkoṣa
Chapter 14

Verse 14.13

कृशासु शृङ्गदेशाच्च क्रमाद्गोपुच्छरूपवत् ।
प्रसार्य (ग्, घ्: प्रसूर्यमर्धात्) मध्याच्छुक्लेन तद्गर्भेऽम्बुरुहं लिखेत् ॥ १३ ॥