Śrīkoṣa
Chapter 3

Verse 3.53

मध्यस्थितेन सूत्रेण दिक्सूत्रेणाङ्कयेत् पुनः ।
ततो (ख्: तं तादृक्) दिक्सङ्ख्यचिह्नानां सूत्रमानं निधाय तु (ख्: निधाय च) ॥ ५५ ॥