Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.5
Previous
Next
Original
दिग्यात्वन्ते (ग्, घ्: दिश्यात्वङ्के कृतम्) तु तत् सूत्रं त्रिकोणं व्यजने ततः ।
प्राग्वदुत्पाद्य मध्ये (ग्, घ्: मध्येतु त्रिकोणं * * * * वरम्) तु * * * * कोणपर ? ॥ ५ ॥
Previous Verse
Next Verse