Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.6
Previous
Next
Original
ताभ्यामभ्यन्तरं कुर्यात् तृतीयभ्रमसिद्धये ।
यथा सूत्रत्रयोपेतं स्यात् त्रिकोणचतुष्टयम् ॥ ६ ॥
Previous Verse
Next Verse