Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.8
Previous
Next
Original
स्कन्धाभ्यां सौम्ययाम्याम्यां सौम्यापाभ्यां (क्, ख्: सोम्यावाभ्याम्) तथैव च ।
याम्यापाभ्यां (क्, ख्: याम्यावाभ्याम्) तु संस्थाभ्यां सूत्राणां तु तेन तु ॥ ८ ॥
Previous Verse
Next Verse