Śrīkoṣa
Chapter 15

Verse 15.8

स्कन्धाभ्यां सौम्ययाम्याम्यां सौम्यापाभ्यां (क्, ख्: सोम्यावाभ्याम्) तथैव च ।
याम्यापाभ्यां (क्, ख्: याम्यावाभ्याम्) तु संस्थाभ्यां सूत्राणां तु तेन तु ॥ ८ ॥