Śrīkoṣa
Chapter 15

Verse 15.13

त्रीण्यन्ये योनिरूपाणि लोपयेदंशकानि च ।
सप्तैतानि बहिः पङ्क्तौ लोपनीयान्यतोऽन्तरात् ॥ १३ ॥