Śrīkoṣa
Chapter 15

Verse 15.14

कर्णार्थं त्रीणि कोणस्थानि (ग्, घ्: कोणस्थानि (कोणानि ?)) द्वे योन्येकोऽग्नि ? च द्विज ।
एवमाग्नेयपुरवदित्येते चांशकां दश ॥ १४ ॥