Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.18
Previous
Next
Original
द्वारद्वयं वा कृत्वाऽन्यत् प्राग्वच्छोभोपगं (क्, ख्: प्राग्वत् शोभावकम्) द्विज ।
अंशकानां (क्, ख्: अंशकानां इत्याद्यर्धत्रयं गलितम्) तु दशकं शेषं कोणं तु शोधयेत् ॥ १८ ॥
Previous Verse
Next Verse