Śrīkoṣa
Chapter 15

Verse 15.20

वीथ्यन्तर्गतपङ्क्तौ तु कुर्यात् पीठं सुलक्षणम् ।
पञ्चत्रिकोणानि दिक्षु ? * * * * ब्र त्तत्र मार्जयेत् ॥ २० ॥