Śrīkoṣa
Chapter 15

Verse 15.21

हुताशपुरवत् (क्, ख्: हुताशपुरश्च) त्रीणि द्वेऽन्त्ययोन्योपमानि (ग्, घ्: देन्ये योन्योपमानि) च ।
अंशषट्कं तु वै ब्रह्मन् प्रतिकोणं तु मार्जयेत् ॥ २१ ॥