Śrīkoṣa
Chapter 15

Verse 15.25

मुक्तारेखात्रयेणैव चतुरश्रं पुरान्वितम् ।
त्रिकोणं पूर्ववत् पूर्वं क्षेत्रं कृत्वा द्विसप्तधा ॥ २५ ॥