Śrīkoṣa
Chapter 15

Verse 15.29

पीठान्तर्वर्तिनिश्वासैरवशिष्टैस्तु पङ्कजम् ।
लक्षणाढ्यं समं कुर्यात् कुर्याद्वा पीठवर्जितम् ॥ २९ ॥