Śrīkoṣa
Chapter 3

Verse 3.56

पूजनीयश्च विधिवत् पुरुषो वाऽथ संस्थितः ।
छायोत्थो यः पुनर्विप्र विश्वरूपस्य वै विभोः ॥ ५८ ॥