Śrīkoṣa
Chapter 16

Verse 16.2

ऐशान्यां दिशि (ग्, घ्: दिशि वै कुर्या) वा कुर्याच्चक्रं कूर्मस्य सर्वदा ।
रजसा चोल्लिखेत्तस्माद्विभागोद्योतितेन च ॥ २ ॥