Śrīkoṣa
Chapter 16

Verse 16.4

वायव्यांशं समारभ्य यावदीशानगोचरम् ।
पङ्क्त्येका कोष्ठकानां तु ऐन्द्रीदिक्स्थां तु मार्जयेत् ॥ ४ ॥